- भरण _bharaṇa
- भरण a. (-णी f.) [भृ-ल्यु, ल्युट् वा] Bearing, maintaining, supporting, nourishing.-णम् 1 The act of nourishing, maintaining or supporting; प्रजानां विनयाधानाद्रक्षणाद्भर- णादपि (स पिता) R.1.24; पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् Ś.7.33.-2 (a) The act of bearing or carrying. (b) Wearing, putting on; भरणे हि भवान् शक्तः फलानां महतामपि Rām.7.76.32.-3 Bringing or procuring.-4 Nutriment.-5 Hire, wages.-णः The constellation Bharaṇī.
Sanskrit-English dictionary. 2013.